Original

ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः ।रथप्रतिमुखं रामं सायकैरवधूनयत् ॥ १० ॥

Segmented

ततः क्रुद्धो दशग्रीवः ताम्र-विस्फारय्-ईक्षणः रथ-प्रतिमुखम् रामम् सायकैः अवधूनयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
ताम्र ताम्र pos=a,comp=y
विस्फारय् विस्फारय् pos=va,comp=y,f=part
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
प्रतिमुखम् प्रतिमुख pos=a,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
अवधूनयत् अवधूनय् pos=v,p=3,n=s,l=lan