Original

तमापतन्तं सहसा स्वनवन्तं महाध्वजम् ।रथं राक्षसराजस्य नरराजो ददर्श ह ॥ १ ॥

Segmented

तम् आपतन्तम् सहसा स्वनवन्तम् महा-ध्वजम् रथम् राक्षस-राजस्य नर-राजः ददर्श ह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहसा pos=i
स्वनवन्तम् स्वनवत् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
नर नर pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i