Original

न हीदं विद्यते कर्म सुहृदो हितकाङ्क्षिणः ।रिपूणां सदृशं चैतन्न त्वयैतत्स्वनुष्ठितम् ॥ ८ ॥

Segmented

न हि इदम् विद्यते कर्म सुहृदो हित-काङ्क्षिणः रिपूणाम् सदृशम् च एतत् न त्वया एतत् सु अनुष्ठितम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=1,n=s
सुहृदो सुहृद् pos=n,g=m,c=6,n=s
हित हित pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=6,n=s
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
सदृशम् सदृश pos=a,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सु सु pos=i
अनुष्ठितम् अनुष्ठा pos=va,g=n,c=1,n=s,f=part