Original

यस्त्वं रथमिमं मोहान्न चोद्वहसि दुर्मते ।सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ॥ ७ ॥

Segmented

यः त्वम् रथम् इमम् मोहात् न च उद्वहसि दुर्मते सत्यो ऽयम् प्रतितर्को मे परेण त्वम् उपस्कृतः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
pos=i
pos=i
उद्वहसि उद्वह् pos=v,p=2,n=s,l=lat
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
सत्यो सत्य pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
प्रतितर्को प्रतितर्क pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परेण पर pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उपस्कृतः उपस्कृ pos=va,g=m,c=1,n=s,f=part