Original

ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान्स सारथिः ।स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत् ॥ २७ ॥

Segmented

ततो द्रुतम् रावण-वाक्य-चोदितः प्रचोदयामास हयान् स सारथिः स राक्षस-इन्द्रस्य ततो महा-रथः क्षणेन रामस्य रण-अग्रतस् ऽभवत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रुतम् द्रुतम् pos=i
रावण रावण pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
प्रचोदयामास प्रचोदय् pos=v,p=3,n=s,l=lit
हयान् हय pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
ततो ततस् pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
रामस्य राम pos=n,g=m,c=6,n=s
रण रण pos=n,comp=y
अग्रतस् अग्रतस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan