Original

रथं शीघ्रमिमं सूत राघवाभिमुखं कुरु ।नाहत्वा समरे शत्रून्निवर्तिष्यति रावणः ॥ २५ ॥

Segmented

रथम् शीघ्रम् इमम् सूत राघव-अभिमुखम् कुरु न अहत्वा समरे शत्रून् निवर्तिष्यति रावणः

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
सूत सूत pos=n,g=m,c=8,n=s
राघव राघव pos=n,comp=y
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
pos=i
अहत्वा अहत्वा pos=i
समरे समर pos=n,g=n,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
निवर्तिष्यति निवृत् pos=v,p=3,n=s,l=lrt
रावणः रावण pos=n,g=m,c=1,n=s