Original

ततोऽन्योन्यं सुसंरब्धावुभौ तौ रामरावणौ ।शरान्धकारे समरे नोपालक्षयतां तदा ॥ ९ ॥

Segmented

ततो ऽन्योन्यम् सु संरब्धौ उभौ तौ राम-रावणौ शर-अन्धकारे समरे न उपालक्षयताम् तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
सु सु pos=i
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
रावणौ रावण pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
अन्धकारे अन्धकार pos=n,g=n,c=7,n=s
समरे समर pos=n,g=n,c=7,n=s
pos=i
उपालक्षयताम् उपलक्षय् pos=v,p=3,n=d,l=lan
तदा तदा pos=i