Original

शराभिघातसंरब्धः सोऽपि जग्राह सायकान् ।काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः ॥ ८ ॥

Segmented

शर-अभिघात-संरब्धः सो ऽपि जग्राह सायकान् काकुत्स्थः सु महा-तेजाः युगान्त-आदित्य-वर्चस्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
अभिघात अभिघात pos=n,comp=y
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
सायकान् सायक pos=n,g=m,c=2,n=p
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
युगान्त युगान्त pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
वर्चस् वर्चस् pos=n,g=m,c=2,n=p