Original

स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः ।दृष्टः फुल्ल इवारण्ये सुमहान्किंशुकद्रुमः ॥ ७ ॥

Segmented

स शोणित-समादिग्धः समरे लक्ष्मण-अग्रजः दृष्टः फुल्ल इव अरण्ये सु महान् किंशुक-द्रुमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शोणित शोणित pos=n,comp=y
समादिग्धः समादिह् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अग्रजः अग्रज pos=n,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
फुल्ल फुल्ल pos=a,g=m,c=1,n=s
इव इव pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
किंशुक किंशुक pos=n,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s