Original

स शरैः शरजालानि वारयन्समरे स्थितः ।गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ॥ ५ ॥

Segmented

स शरैः शर-जालानि वारयन् समरे स्थितः गभस्तीन् इव सूर्यस्य प्रतिजग्राह वीर्यवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
वारयन् वारय् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
गभस्तीन् गभस्ति pos=n,g=m,c=2,n=p
इव इव pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s