Original

सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम् ।शनैर्युद्धादसंभान्तो रथं तस्यापवाहयत् ॥ ३० ॥

Segmented

सूतः तु रथ-नेता अस्य तद्-अवस्थम् निरीक्ष्य तम्

Analysis

Word Lemma Parse
सूतः सूत pos=n,g=m,c=1,n=s
तु तु pos=i
रथ रथ pos=n,comp=y
नेता नेतृ pos=a,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
अवस्थम् अवस्था pos=n,g=m,c=2,n=s
निरीक्ष्य निरीक्ष् pos=vi
तम् तद् pos=n,g=m,c=2,n=s