Original

क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च ।न रणार्थाय वर्तन्ते मृत्युकालेऽभिवर्ततः ॥ २९ ॥

Segmented

क्षिप्ताः च अपि शराः तेन शस्त्राणि विविधानि च न रण-अर्थाय वर्तन्ते मृत्यु-काले ऽभिवर्ततः

Analysis

Word Lemma Parse
क्षिप्ताः क्षिप् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
शराः शर pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
pos=i
रण रण pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
मृत्यु मृत्यु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ऽभिवर्ततः अभिवृत् pos=va,g=m,c=6,n=s,f=part