Original

हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात् ।हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत् ॥ २७ ॥

Segmented

हरीणाम् च अश्म-निकरैः शर-वर्षैः च राघवात् हन्यमानो दशग्रीवो विघूर्ण्-हृदयः ऽभवत्

Analysis

Word Lemma Parse
हरीणाम् हरि pos=n,g=m,c=6,n=p
pos=i
अश्म अश्मन् pos=n,comp=y
निकरैः निकर pos=n,g=m,c=3,n=p
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
pos=i
राघवात् राघव pos=n,g=m,c=5,n=s
हन्यमानो हन् pos=va,g=m,c=1,n=s,f=part
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
विघूर्ण् विघूर्ण् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan