Original

शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः ।भूय एवार्दयद्रामो रावणं राक्षसान्तकृत् ॥ २६ ॥

Segmented

शुभानि एतानि चिह्नानि विज्ञाय आत्म-गतानि सः भूय एव अर्दयत् रामो रावणम् राक्षस-अन्त-कृत्

Analysis

Word Lemma Parse
शुभानि शुभ pos=a,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
चिह्नानि चिह्न pos=n,g=n,c=2,n=p
विज्ञाय विज्ञा pos=vi
आत्म आत्मन् pos=n,comp=y
गतानि गम् pos=va,g=n,c=2,n=p,f=part
सः तद् pos=n,g=m,c=1,n=s
भूय भूयस् pos=i
एव एव pos=i
अर्दयत् अर्दय् pos=v,p=3,n=s,l=lan_unaug
रामो राम pos=n,g=m,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अन्त अन्त pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s