Original

बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे ।रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्क्षिणः ॥ २४ ॥

Segmented

बभूव द्विगुणम् वीर्यम् बलम् हर्षः च संयुगे रामस्य अस्त्र-बलम् च एव शत्रोः निधन-काङ्क्षिणः

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
द्विगुणम् द्विगुण pos=a,g=n,c=1,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
हर्षः हर्ष pos=n,g=m,c=1,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
रामस्य राम pos=n,g=m,c=6,n=s
अस्त्र अस्त्र pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
शत्रोः शत्रु pos=n,g=m,c=6,n=s
निधन निधन pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=6,n=s