Original

इत्येवं स वदन्वीरो रामः शत्रुनिबर्हणः ।राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ॥ २३ ॥

Segmented

इति एवम् स वदन् वीरो रामः शत्रु-निबर्हणः राक्षस-इन्द्रम् समीप-स्थम् शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
वदन् वद् pos=va,g=m,c=1,n=s,f=part
वीरो वीर pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणः निबर्हण pos=a,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan