Original

अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम् ।क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ॥ २० ॥

Segmented

अद्य ते मद्-शरैः छिन्नम् शिरो ज्वलित-कुण्डलम् क्रव्यादा व्यपकर्षन्तु विकीर्णम् रण-पांसुषु

Analysis

Word Lemma Parse
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
मद् मद् pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
शिरो शिरस् pos=n,g=n,c=2,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
क्रव्यादा क्रव्याद pos=n,g=m,c=1,n=p
व्यपकर्षन्तु व्यपकृष् pos=v,p=3,n=p,l=lot
विकीर्णम् विकृ pos=va,g=n,c=2,n=s,f=part
रण रण pos=n,comp=y
पांसुषु पांसु pos=n,g=m,c=7,n=p