Original

स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् ।अभ्यर्दयत्सुसंक्रुद्धो राघवं परमाहवे ॥ २ ॥

Segmented

स दीप्त-नयनः रोषात् चापम् आयम्य वीर्यवान् अभ्यर्दयत् सु संक्रुद्धः राघवम् परम-आहवे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दीप्त दीप् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
रोषात् रोष pos=n,g=m,c=5,n=s
चापम् चाप pos=n,g=m,c=2,n=s
आयम्य आयम् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अभ्यर्दयत् अभ्यर्दय् pos=v,p=3,n=s,l=lan
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
राघवम् राघव pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s