Original

दिष्ट्यासि मम दुष्टात्मंश्चक्षुर्विषयमागतः ।अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् ॥ १९ ॥

Segmented

दिष्ट्या असि मम दुष्ट-आत्मन् चक्षुः-विषयम् आगतः अद्य त्वाम् सायकैः तीक्ष्णैः नयामि यम-सादनम्

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
चक्षुः चक्षुस् pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
अद्य अद्य pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
नयामि नी pos=v,p=1,n=s,l=lat
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s