Original

यदि मत्संनिधौ सीता धर्षिता स्यात्त्वया बलात् ।भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ॥ १८ ॥

Segmented

यदि मद्-संनिधौ सीता धर्षिता स्यात् त्वया बलात् भ्रातरम् तु खरम् पश्येः तदा मद्-सायकैः हतः

Analysis

Word Lemma Parse
यदि यदि pos=i
मद् मद् pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
सीता सीता pos=n,g=f,c=1,n=s
धर्षिता धर्षय् pos=va,g=f,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
त्वया त्वद् pos=n,g=,c=3,n=s
बलात् बल pos=n,g=n,c=5,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
तु तु pos=i
खरम् खर pos=n,g=m,c=2,n=s
पश्येः पश् pos=v,p=2,n=s,l=vidhilin
तदा तदा pos=i
मद् मद् pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p
हतः हन् pos=va,g=m,c=1,n=s,f=part