Original

शूरोऽहमिति चात्मानमवगच्छसि दुर्मते ।नैव लज्जास्ति ते सीतां चोरवद्व्यपकर्षतः ॥ १७ ॥

Segmented

शूरो ऽहम् इति च आत्मानम् अवगच्छसि दुर्मते न एव लज्जा अस्ति ते सीताम् चोर-वत् व्यपकर्षतः

Analysis

Word Lemma Parse
शूरो शूर pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अवगच्छसि अवगम् pos=v,p=2,n=s,l=lat
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
pos=i
एव एव pos=i
लज्जा लज्जा pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
चोर चोर pos=n,comp=y
वत् वत् pos=i
व्यपकर्षतः व्यपकृष् pos=va,g=m,c=6,n=s,f=part