Original

उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च ।कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत्फलम् ॥ १६ ॥

Segmented

उत्सेकेन अभिपन्नस्य गर्हितस्य अहितस्य च कर्मणः प्राप्नुहि इदानीम् तस्य अद्य सु महत् फलम्

Analysis

Word Lemma Parse
उत्सेकेन उत्सेक pos=n,g=m,c=3,n=s
अभिपन्नस्य अभिपद् pos=va,g=n,c=6,n=s,f=part
गर्हितस्य गर्ह् pos=va,g=n,c=6,n=s,f=part
अहितस्य अहित pos=a,g=n,c=6,n=s
pos=i
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
इदानीम् इदानीम् pos=i
तस्य तद् pos=n,g=n,c=6,n=s
अद्य अद्य pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s