Original

शूरेण धनदभ्रात्रा बलैः समुदितेन च ।श्लाघनीयं यशस्यं च कृतं कर्म महत्त्वया ॥ १५ ॥

Segmented

शूरेण धनद-भ्रात्रा बलैः समुदितेन च श्लाघनीयम् यशस्यम् च कृतम् कर्म महत् त्वया

Analysis

Word Lemma Parse
शूरेण शूर pos=n,g=m,c=3,n=s
धनद धनद pos=n,comp=y
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
बलैः बल pos=n,g=m,c=3,n=p
समुदितेन समुदि pos=va,g=m,c=3,n=s,f=part
pos=i
श्लाघनीयम् श्लाघ् pos=va,g=n,c=1,n=s,f=krtya
यशस्यम् यशस्य pos=a,g=n,c=1,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s