Original

मम भार्या जनस्थानादज्ञानाद्राक्षसाधम ।हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान् ॥ ११ ॥

Segmented

मम भार्या जनस्थानाद् अज्ञानाद् राक्षस-अधम हृता ते विवशा यस्मात् तस्मात् त्वम् न असि वीर्यवान्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
जनस्थानाद् जनस्थान pos=n,g=n,c=5,n=s
अज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
राक्षस राक्षस pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
विवशा विवश pos=a,g=f,c=1,n=s
यस्मात् यस्मात् pos=i
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s