Original

ततः क्रोधसमाविष्टो रामो दशरथात्मजः ।उवाच रावणं वीरः प्रहस्य परुषं वचः ॥ १० ॥

Segmented

ततः क्रोध-समाविष्टः रामो दशरथ-आत्मजः उवाच रावणम् वीरः प्रहस्य परुषम् वचः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रोध क्रोध pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
रामो राम pos=n,g=m,c=1,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रावणम् रावण pos=n,g=m,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
परुषम् परुष pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s