Original

स तु तेन तदा क्रोधात्काकुत्स्थेनार्दितो रणे ।रावणः समरश्लाघी महाक्रोधमुपागमत् ॥ १ ॥

Segmented

स तु तेन तदा क्रोधात् काकुत्स्थेन अर्दितः रणे रावणः समर-श्लाघी महा-क्रोधम् उपागमत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
तदा तदा pos=i
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
काकुत्स्थेन काकुत्स्थ pos=n,g=m,c=3,n=s
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
रावणः रावण pos=n,g=m,c=1,n=s
समर समर pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun