Original

एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावणः ।प्रहर्तुकामो दुष्टात्मा स्पृशन्प्रहरणं महत् ॥ ९ ॥

Segmented

एतस्मिन्न् अन्तरे क्रोधाद् राघवस्य स रावणः प्रहर्तु-कामः दुष्ट-आत्मा स्पृशन् प्रहरणम् महत्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
प्रहर्तु प्रहर्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्पृशन् स्पृश् pos=va,g=m,c=1,n=s,f=part
प्रहरणम् प्रहरण pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s