Original

दशग्रीवं जयेत्याहुरसुराः समवस्थिताः ।देवा राममथोचुस्ते त्वं जयेति पुनः पुनः ॥ ८ ॥

Segmented

दशग्रीवम् जय इति आहुः असुराः समवस्थिताः देवा रामम् अथ ऊचुः ते त्वम् जय इति पुनः पुनः

Analysis

Word Lemma Parse
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
जय जि pos=v,p=2,n=s,l=lot
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
असुराः असुर pos=n,g=m,c=1,n=p
समवस्थिताः समवस्था pos=va,g=m,c=1,n=p,f=part
देवा देव pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
अथ अथ pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
जय जि pos=v,p=2,n=s,l=lot
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i