Original

ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः ।प्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत् ॥ ७ ॥

Segmented

ऊचुः सुर-असुराः सर्वे तदा विग्रहम् आगताः प्रेक्षमाणा महा-युद्धम् वाक्यम् भक्त्या प्रहृः-वत्

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
सुर सुर pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तदा तदा pos=i
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
प्रेक्षमाणा प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
वत् वत् pos=i