Original

ददृशुस्ते तदा युद्धं लोकसंवर्तसंस्थितम् ।नानाप्रहरणैर्भीमैः शूरयोः संप्रयुध्यतोः ॥ ६ ॥

Segmented

ददृशुः ते तदा युद्धम् लोक-संवर्त-संस्थितम् नाना प्रहरणैः भीमैः शूरयोः सम्प्रयुध्यतोः

Analysis

Word Lemma Parse
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
लोक लोक pos=n,comp=y
संवर्त संवर्त pos=n,comp=y
संस्थितम् संस्था pos=va,g=n,c=2,n=s,f=part
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
भीमैः भीम pos=a,g=n,c=3,n=p
शूरयोः शूर pos=n,g=m,c=6,n=d
सम्प्रयुध्यतोः सम्प्रयुध् pos=va,g=m,c=6,n=d,f=part