Original

विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः ।ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः ॥ ५ ॥

Segmented

विमान-स्थाः तदा देवा गन्धर्वाः च महा-उरगाः ऋषि-दानव-दैत्याः च गरुत्मन्त् च खेचराः

Analysis

Word Lemma Parse
विमान विमान pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
तदा तदा pos=i
देवा देव pos=n,g=m,c=1,n=p
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
ऋषि ऋषि pos=n,comp=y
दानव दानव pos=n,comp=y
दैत्याः दैत्य pos=n,g=m,c=1,n=p
pos=i
गरुत्मन्त् गरुत्मन्त् pos=n,g=m,c=1,n=p
pos=i
खेचराः खेचर pos=n,g=m,c=1,n=p