Original

रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांश्च सुदारुणान् ।वित्रेषुः सर्वभूतानि रावणस्याविशद्भयम् ॥ ४ ॥

Segmented

रामम् दृष्ट्वा सु संक्रुद्धम् उत्पातान् च सु दारुणान् वित्रेषुः सर्व-भूतानि रावणस्य आविशत् भयम्

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सु सु pos=i
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
उत्पातान् उत्पात pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
दारुणान् दारुण pos=a,g=m,c=2,n=p
वित्रेषुः वित्रस् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
रावणस्य रावण pos=n,g=m,c=6,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
भयम् भय pos=n,g=n,c=1,n=s