Original

स रामबाणैरतिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः ।जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम् ॥ ३० ॥

Segmented

स राम-बाणैः अतिविद्ध-गात्रः निशाचर-इन्द्रः क्षतज-आर्द्र-गात्रः जगाम खेदम् च समाज-मध्ये क्रोधम् च चक्रे सु भृशम् तदानीम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
अतिविद्ध अतिव्यध् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
निशाचर निशाचर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
क्षतज क्षतज pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
गात्रः गात्र pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
खेदम् खेद pos=n,g=m,c=2,n=s
pos=i
समाज समाज pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
सु सु pos=i
भृशम् भृश pos=a,g=m,c=2,n=s
तदानीम् तदानीम् pos=i