Original

खगाश्च खरनिर्घोषा गगने परुषस्वनाः ।औत्पातिका विनर्दन्तः समन्तात्परिचक्रमुः ॥ ३ ॥

Segmented

खगाः च खर-निर्घोषाः गगने परुष-स्वनाः औत्पातिका विनर्दन्तः समन्तात् परिचक्रमुः

Analysis

Word Lemma Parse
खगाः खग pos=n,g=m,c=1,n=p
pos=i
खर खर pos=a,comp=y
निर्घोषाः निर्घोष pos=n,g=m,c=1,n=p
गगने गगन pos=n,g=n,c=7,n=s
परुष परुष pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
औत्पातिका औत्पातिक pos=a,g=m,c=1,n=p
विनर्दन्तः विनर्द् pos=va,g=m,c=1,n=p,f=part
समन्तात् समन्तात् pos=i
परिचक्रमुः परिक्रम् pos=v,p=3,n=p,l=lit