Original

स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः ।राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ ॥ २९ ॥

Segmented

स शरैः भिन्न-सर्व-अङ्गः गात्र-प्रस्रु-शोणितः राक्षस-इन्द्रः समूह-स्थः फुल्ल-अशोकः इव आबभौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
भिन्न भिद् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
गात्र गात्र pos=n,comp=y
प्रस्रु प्रस्रु pos=va,comp=y,f=part
शोणितः शोणित pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
समूह समूह pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
फुल्ल फुल्ल pos=a,comp=y
अशोकः अशोक pos=n,g=m,c=1,n=s
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit