Original

निर्बिभेदोरसि तदा रावणं निशितैः शरैः ।राघवः परमायत्तो ललाटे पत्रिभिस्त्रिभिः ॥ २८ ॥

Segmented

निर्बिभेद उरसि तदा रावणम् निशितैः शरैः राघवः परम-आयत्तः ललाटे पत्त्रिन् त्रिभिः

Analysis

Word Lemma Parse
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
तदा तदा pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
राघवः राघव pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
आयत्तः आयत् pos=va,g=m,c=1,n=s,f=part
ललाटे ललाट pos=n,g=n,c=7,n=s
पत्त्रिन् पत्त्रिन् pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p