Original

निर्बिभेद ततो बाणैर्हयानस्य महाजवान् ।रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैः शितैः शरैः ॥ २७ ॥

Segmented

निर्बिभेद ततो बाणैः हयान् अस्य महा-जवान् रामः तीक्ष्णैः महा-वेगैः वज्र-कल्पैः शितैः शरैः

Analysis

Word Lemma Parse
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
हयान् हय pos=n,g=m,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
जवान् जव pos=n,g=m,c=2,n=p
रामः राम pos=n,g=m,c=1,n=s
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
वज्र वज्र pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p