Original

सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ्शूले पपात ह ।भिन्नः शक्त्या महाञ्शूलो निपपात गतद्युतिः ॥ २६ ॥

Segmented

सा क्षिप्ता राक्षस-इन्द्रस्य तस्मिञ् शूले पपात ह भिन्नः शक्त्या महान् शूलः निपपात गत-द्युतिः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
क्षिप्ता क्षिप् pos=va,g=f,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
तस्मिञ् तद् pos=n,g=n,c=7,n=s
शूले शूल pos=n,g=n,c=7,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
भिन्नः भिद् pos=va,g=m,c=1,n=s,f=part
शक्त्या शक्ति pos=n,g=f,c=3,n=s
महान् महत् pos=a,g=m,c=1,n=s
शूलः शूल pos=n,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
द्युतिः द्युति pos=n,g=m,c=1,n=s