Original

निर्ददाह स तान्बाणान्रामकार्मुकनिःसृतान् ।रावणस्य महाशूलः पतंगानिव पावकः ॥ २२ ॥

Segmented

निर्ददाह स तान् बाणान् राम-कार्मुक-निःसृतान् रावणस्य महा-शूलः पतंगान् इव पावकः

Analysis

Word Lemma Parse
निर्ददाह निर्दह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
राम राम pos=n,comp=y
कार्मुक कार्मुक pos=n,comp=y
निःसृतान् निःसृ pos=va,g=m,c=2,n=p,f=part
रावणस्य रावण pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
शूलः शूल pos=n,g=m,c=1,n=s
पतंगान् पतंग pos=n,g=m,c=2,n=p
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s