Original

आपतन्तं शरौघेण वारयामास राघवः ।उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः ॥ २१ ॥

Segmented

आपतन्तम् शर-ओघेन वारयामास राघवः उत्पतन्तम् युगान्त-अग्निम् जल-ओघैः इव वासवः

Analysis

Word Lemma Parse
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s
उत्पतन्तम् उत्पत् pos=va,g=m,c=2,n=s,f=part
युगान्त युगान्त pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
जल जल pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s