Original

तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव ।एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः ॥ २० ॥

Segmented

तिष्ठ इदानीम् निहन्मि त्वाम् एष शूलेन राघव एवम् उक्त्वा स चिक्षेप तत् शूलम् राक्षस-अधिपः

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इदानीम् इदानीम् pos=i
निहन्मि निहन् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
शूलेन शूल pos=n,g=m,c=3,n=s
राघव राघव pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s