Original

सिंहशार्दूलवाञ्शैलः संचचालाचलद्रुमः ।बभूव चापि क्षुभितः समुद्रः सरितां पतिः ॥ २ ॥

Segmented

सिंह-शार्दूलवत् शैलः संचचाल अचल-द्रुमः बभूव च अपि क्षुभितः समुद्रः सरिताम् पतिः

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
शार्दूलवत् शार्दूलवत् pos=a,g=m,c=1,n=s
शैलः शैल pos=n,g=m,c=1,n=s
संचचाल संचल् pos=v,p=3,n=s,l=lit
अचल अचल pos=n,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
क्षुभितः क्षुभ् pos=va,g=m,c=1,n=s,f=part
समुद्रः समुद्र pos=n,g=m,c=1,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s