Original

रक्षसामद्य शूराणां निहतानां चमूमुखे ।त्वां निहत्य रणश्लाघिन्करोमि तरसा समम् ॥ १९ ॥

Segmented

रक्षसाम् अद्य शूराणाम् निहतानाम् चमू-मुखे त्वाम् निहत्य रण-श्लाघिन् करोमि तरसा समम्

Analysis

Word Lemma Parse
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अद्य अद्य pos=i
शूराणाम् शूर pos=n,g=m,c=6,n=p
निहतानाम् निहन् pos=va,g=m,c=6,n=p,f=part
चमू चमू pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
निहत्य निहन् pos=vi
रण रण pos=n,comp=y
श्लाघिन् श्लाघिन् pos=a,g=m,c=8,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
तरसा तरस् pos=n,g=n,c=3,n=s
समम् सम pos=n,g=m,c=2,n=s