Original

शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतः ।तव भ्रातृसहायस्य सद्यः प्राणान्हरिष्यति ॥ १८ ॥

Segmented

शूलो ऽयम् वज्र-सारः ते राम रोषात् मया उद्यतः तव भ्रातृ-सहायस्य सद्यः प्राणान् हरिष्यति

Analysis

Word Lemma Parse
शूलो शूल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
सारः सार pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
रोषात् रोष pos=n,g=m,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
भ्रातृ भ्रातृ pos=n,comp=y
सहायस्य सहाय pos=n,g=m,c=6,n=s
सद्यः सद्यस् pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
हरिष्यति हृ pos=v,p=3,n=s,l=lrt