Original

स गृहीत्वा महावीर्यः शूलं तद्रावणो महत् ।विनद्य सुमहानादं रामं परुषमब्रवीत् ॥ १७ ॥

Segmented

स गृहीत्वा महा-वीर्यः शूलम् तद् रावणो महत् विनद्य सु महा-नादम् रामम् परुषम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गृहीत्वा ग्रह् pos=vi
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
महत् महत् pos=a,g=n,c=2,n=s
विनद्य विनद् pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
परुषम् परुष pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan