Original

अतिनादस्य नादेन तेन तस्य दुरात्मनः ।सर्वभूतानि वित्रेषुः सागरश्च प्रचुक्षुभे ॥ १६ ॥

Segmented

अति नादस्य नादेन तेन तस्य दुरात्मनः सर्व-भूतानि वित्रेषुः सागरः च प्रचुक्षुभे

Analysis

Word Lemma Parse
अति अति pos=i
नादस्य नाद pos=n,g=m,c=6,n=s
नादेन नाद pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
वित्रेषुः वित्रस् pos=v,p=3,n=p,l=lit
सागरः सागर pos=n,g=m,c=1,n=s
pos=i
प्रचुक्षुभे प्रक्षुभ् pos=v,p=3,n=s,l=lit