Original

पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा ।प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः ॥ १५ ॥

Segmented

पृथिवीम् च अन्तरिक्षम् च दिशः च प्रदिशः तथा प्राकम्पयत् तदा शब्दो राक्षस-इन्द्रस्य दारुणः

Analysis

Word Lemma Parse
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
तथा तथा pos=i
प्राकम्पयत् प्रकम्पय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
दारुणः दारुण pos=a,g=m,c=1,n=s