Original

समुद्यम्य महाकायो ननाद युधि भैरवम् ।संरक्तनयनो रोषात्स्वसैन्यमभिहर्षयन् ॥ १४ ॥

Segmented

समुद्यम्य महा-कायः न नादैः युधि भैरवम् संरक्त-नयनः रोषात् स्व-सैन्यम् अभिहर्षयन्

Analysis

Word Lemma Parse
समुद्यम्य समुद्यम् pos=vi
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
pos=i
नादैः नाद pos=n,g=m,c=8,n=s
युधि युध् pos=n,g=f,c=7,n=s
भैरवम् भैरव pos=a,g=n,c=2,n=s
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
रोषात् रोष pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अभिहर्षयन् अभिहर्षय् pos=va,g=m,c=1,n=s,f=part