Original

तच्छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान् ।अनेकैः समरे शूरै राक्षसैः परिवारितः ॥ १३ ॥

Segmented

तत् शूलम् परम-क्रुद्धः मध्ये जग्राह वीर्यवान् अनेकैः समरे शूरै राक्षसैः परिवारितः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अनेकैः अनेक pos=a,g=m,c=3,n=p
समरे समर pos=n,g=n,c=7,n=s
शूरै शूर pos=n,g=m,c=3,n=p
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part