Original

त्रासनं सर्वभूतानां दारणं भेदनं तथा ।प्रदीप्त इव रोषेण शूलं जग्राह रावणः ॥ १२ ॥

Segmented

त्रासनम् सर्व-भूतानाम् दारणम् भेदनम् तथा प्रदीप्त इव रोषेण शूलम् जग्राह रावणः

Analysis

Word Lemma Parse
त्रासनम् त्रासन pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
दारणम् दारण pos=a,g=n,c=2,n=s
भेदनम् भेदन pos=a,g=n,c=2,n=s
तथा तथा pos=i
प्रदीप्त प्रदीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
रोषेण रोष pos=n,g=m,c=3,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
रावणः रावण pos=n,g=m,c=1,n=s